B 118-6 Kubjikāmata

Manuscript culture infobox

Filmed in: B 118/6
Title: Kubjikāmata
Dimensions: 36 x 8.5 cm x 141 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/185
Remarks:

Reel No. B 118/6

Inventory No. 35987

Title Kubjikāmata (Kulālikāmnāya)

Remarks

Author

Subject Śākta Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.0 x 8.5 cm

Binding Hole(s)

Folios 141

Lines per Folio 7–8

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying NS 842

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/185

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

saṃvarttāmaṇḍalānte kramapathanihitānandaśaktiḥ subhīmā,

sṛṣṭau (kṣānyac) catuṣkaṃ, akulakulagataṃ paṃcakaṃ cānya ṣaṭkaṃ |

catvāraḥ paṃcako ʼnyaḥ punar api caturas tattvato maṇḍaledaṃ,

saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ || ||


śrīmaddhimata(!)(‥)ḥ pūrvve trikūṭaśikharāgataṃ |

saṃtānaparamadhyasthaṃm(!) anekākārarūpiṇaṃ || (fol. 1v1–3)


End

sā(!)marthajñāvidānāṃ ca iti pūjā prakīrttitā |

siddhadravyaṃ samākhyātaṃ prasaṃgād yoginīkule ||


nānena rahitā siddhi[r] bhuktimukti na vidyate ||

nirācārapadaṃ hy etaṃ tenedaṃ paramaṃ smṛtaṃ || || (fol. 141r4–6)


Colophon

iti śrīkulālikāmnāye, śrīkubjikāmate samastajñānāvabodhacaryānirddeśo nāma pañcaviṃśatimaḥ paṭalaḥ samāptaḥ || ||

iti caturvviṃśatisāhasre, sārātsārataraṃ, śrīkubjikāmnāyaṃ, śrīoḍi(!)yānapīṭhavinirggataṃ pañcaviṃśatipaṭalaḥ || || śrīmatparipūrṇṇaṃ saṃpūrṇṇaṃ samāptaṃ || || samvat 842 naṣṭaśrāvaṇaśuklaḥ pakṣe navamidine saṃpūrṇṇaṃ || || śubhaṃ || (fol. 141r6–8)

Microfilm Details

Reel No. B 118/6

Date of Filming 08-10-1971

Exposures 144

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 15-08-2011

Bibliography