B 118-6 Kubjikāmata
Manuscript culture infobox
Filmed in: B 118/6
Title: Kubjikāmata
Dimensions: 36 x 8.5 cm x 141 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/185
Remarks:
Reel No. B 118/6
Inventory No. 35987
Title Kubjikāmata (Kulālikāmnāya)
Remarks
Author
Subject Śākta Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 36.0 x 8.5 cm
Binding Hole(s)
Folios 141
Lines per Folio 7–8
Foliation figures in the right-hand margin on the verso
Scribe
Date of Copying NS 842
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/185
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śivāya ||
saṃvarttāmaṇḍalānte kramapathanihitānandaśaktiḥ subhīmā,
sṛṣṭau (kṣānyac) catuṣkaṃ, akulakulagataṃ paṃcakaṃ cānya ṣaṭkaṃ |
catvāraḥ paṃcako ʼnyaḥ punar api caturas tattvato maṇḍaledaṃ,
saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ || ||
śrīmaddhimata(!)(‥)ḥ pūrvve trikūṭaśikharāgataṃ |
saṃtānaparamadhyasthaṃm(!) anekākārarūpiṇaṃ || (fol. 1v1–3)
End
sā(!)marthajñāvidānāṃ ca iti pūjā prakīrttitā |
siddhadravyaṃ samākhyātaṃ prasaṃgād yoginīkule ||
nānena rahitā siddhi[r] bhuktimukti na vidyate ||
nirācārapadaṃ hy etaṃ tenedaṃ paramaṃ smṛtaṃ || || (fol. 141r4–6)
Colophon
iti śrīkulālikāmnāye, śrīkubjikāmate samastajñānāvabodhacaryānirddeśo nāma pañcaviṃśatimaḥ paṭalaḥ samāptaḥ || ||
iti caturvviṃśatisāhasre, sārātsārataraṃ, śrīkubjikāmnāyaṃ, śrīoḍi(!)yānapīṭhavinirggataṃ pañcaviṃśatipaṭalaḥ || || śrīmatparipūrṇṇaṃ saṃpūrṇṇaṃ samāptaṃ || || samvat 842 naṣṭaśrāvaṇaśuklaḥ pakṣe navamidine saṃpūrṇṇaṃ || || śubhaṃ || (fol. 141r6–8)
Microfilm Details
Reel No. B 118/6
Date of Filming 08-10-1971
Exposures 144
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 15-08-2011
Bibliography